A 961-30 Yoginīhṛdayanāmakavaca
Manuscript culture infobox
Filmed in: A 961/30
Title: Yoginīhṛdayanāmakavaca
Dimensions: 21 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/232
Remarks:
Reel No. A 961/30
Inventory No. 83436
Title Yogīhṛdayannāmakavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the abbreviation suṃ ka and in the right hand margin under the abbreviation yo hṛ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/232
Manuscript Features
Excerpts
Beginning
śrīparadevīmūrttaye namaḥ || || devy uvāca || ||
deva deva mahādeva bhaktānugrahakārakaḥ ||
kavacaṃ param ambāyāḥ sūcitaṃ na prakāśitam || 1 ||
tad adya kathayeśāna yata[ḥ] snehaṃ priyā matā⟨ḥ⟩ ||
śiva uvāca ||
śṛṇu devi paraṃ gopyaṃ kavacaṃ kathayāmi te || 2 ||
āpādamastake dehe partivaṃ yadvinirmitam ||
ādyā kāmeśvarī nityā tatrasthā yātu srvvadā || 3 || (fol. 1v1–2r1)
End
manobudhyāhaṃkārāṇāṃ vṛttir yā sukhadāyinī ||
tāṃ dadhātu dayāsindhurūpiṇī sundarī mama⟨ḥ⟩ || 18 ||
idaṃ kavacam ajñātvā yo japet tripurāṃ parām ||
na tasya jāyate siddhir vignasaṃgha pade pade || 19 ||
kavacaṃ yogihṛdayaṃ pūjānte yaḥ paṭḥen naraḥ (fol. 4r3–5r1)
Colophon
iti śrīyogihṛdayan nāma kavacaṃ samāptaṃ saṃpūrṇam || || śubham || 1 || śrīparā devī supraśanno ʼstu || oṁ aiṁ hrīṁ śrīṁ ▒ hyauṁḥ ▒ ▒ ▒ ▒ śrīṁ matmahātripurasundarī devī parabrahmātmaśaktiḥ śrīpādukāṃ || iti maṃtraḥ || aṣṭāviṃśativāraṃ smaret || ❁ || (fol. 5v1–5)
Microfilm Details
Reel No. A 961/30
Date of Filming 12-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 22-06-2012
Bibliography