A 961-30 Yoginīhṛdayanāmakavaca

Manuscript culture infobox

Filmed in: A 961/30
Title: Yoginīhṛdayanāmakavaca
Dimensions: 21 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/232
Remarks:

Reel No. A 961/30

Inventory No. 83436

Title Yogīhṛdayannāmakavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Binding Hole(s)

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation suṃ ka and in the right hand margin under the abbreviation yo hṛ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/232

Manuscript Features

Excerpts

Beginning

śrīparadevīmūrttaye namaḥ || || devy uvāca || ||


deva deva mahādeva bhaktānugrahakārakaḥ ||

kavacaṃ param ambāyāḥ sūcitaṃ na prakāśitam || 1 ||


tad adya kathayeśāna yata[ḥ] snehaṃ priyā matā⟨ḥ⟩ ||


śiva uvāca ||


śṛṇu devi paraṃ gopyaṃ kavacaṃ kathayāmi te || 2 ||


āpādamastake dehe partivaṃ yadvinirmitam ||

ādyā kāmeśvarī nityā tatrasthā yātu srvvadā || 3 || (fol. 1v1–2r1)


End

manobudhyāhaṃkārāṇāṃ vṛttir yā sukhadāyinī ||

tāṃ dadhātu dayāsindhurūpiṇī sundarī mama⟨ḥ⟩ || 18 ||


idaṃ kavacam ajñātvā yo japet tripurāṃ parām ||

na tasya jāyate siddhir vignasaṃgha pade pade || 19 ||


kavacaṃ yogihṛdayaṃ pūjānte yaḥ paṭḥen naraḥ (fol. 4r3–5r1)


Colophon

iti śrīyogihṛdayan nāma kavacaṃ samāptaṃ saṃpūrṇam || || śubham || 1 || śrīparā devī supraśanno ʼstu || oṁ aiṁ hrīṁ śrīṁ ▒ hyauṁḥ ▒ ▒ ▒ ▒ śrīṁ matmahātripurasundarī devī parabrahmātmaśaktiḥ śrīpādukāṃ || iti maṃtraḥ || aṣṭāviṃśativāraṃ smaret || ❁ || (fol. 5v1–5)

Microfilm Details

Reel No. A 961/30

Date of Filming 12-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-06-2012

Bibliography